Transcript

  Textual Materials for the study of  Vajrolīmudrā  ∗  James Mallinson [email protected] , . B .rhadāra .nyakopani .sad   ..-:athayāmicchennagarbha .mdadhītetitasyāmartha .mni.s.thāyamukhena mukha .msa .mdhāyābhiprā .nyāpānyāt|indriye.nateretasāretaādadaiti|aretā eva bhavati ||||atha yām icched dadhīteti tasyām artha .m ni.s.thāya mukhena mukha .msa .mdhāyāpānyābhiprā .nyāt | indriye.na te retasā reta ādadhāmīti |garbhi.ny eva bhavati ||||. Amanaska   .ke cin mūtra .m pibanti svamalam atha tano.h ke cid ujjhanti lālā .mke cit ko.s.tha .m pravi.s.tā yuvatibhagapatadbindum ūrdhva .m nayanti |ke cit khādanti dhātūn akhilatanuśirāvāyusa .mcāradak .sā .hnaite.sā .m dehasiddhir vigatanijamanorājayogād.rte syāt ||||. Am.rtasiddhi   .-sa bindur dvividho jñeya .h pauru.so vanitābhava .h |bīja .m ca pauru.sa .m prokta .m rajaś ca strīsamudbhava .m ||||anayor bāhyayogena s.r.s.ti.h sa .mjāyate n.r.nā .m |yadābhyantarato yogas tadā yogīti gīyate ||||kāmarūpo vased bindu.h kū.tāgārasya ko.tare |pūr.nagiri sadā sparśād vrajati madhyamāpathe ||||yonimadhye mahāk .setre javāsindūrasannibha .m |rajo vasati jantūnā .m devītatvasamāv .rta .h |||| ∗ is document complements a talk entitled “Yoga and Sex: What is the Purpose of  Vajrolīmudrā  ?” to begiven at the University of Vienna’s Yoga in Transformation conference on September th .  B .rhadāra .nyakopani .sad  in e Early Upani .sads: Annotated Text and Translation, ed. Patrick Olivelle. New  York: Oxford University Press. .   Amanaska  , ed. Jason Birch as part of thesis submitted for DPhil. at Oxford University, April , e  Amanaska. King of All Yogas. A Critical Edition and Annotated Translation with a Monographic Introduction.   Working edition based on the witnesses listed in the apparatus. I thank Péter-Dániel Szántó for help reading the Tibetan transcription and translation in the Beijing manuscript.    binduś candramayo jñeyo raja .h sūryamayas tathā |anayo.h sa .mgama .h sādhya .h kū.tāgāre ’tidurgha .te ||||  J  = MSPP Jodhpur  • J  = MSPP Jodhpur  • K   = NGMPP / • K   NGMPP / • K   = / • M = GOML AS(b-b) • B = China Nation-alities Library of the Cultural Palace of Nationalities  () a  bindur ] vindu K   • dvividho ] K   K   K   ; dvivito B, vividho J   J  d  °bhavam ] °bhava .h B cd  yadābhyantarato yogas tadā yogīti gīyate ] Ha .thapradīpikājyotsnā ad  .; yadā abhyan-tarato yogas tadā yogīti gīyate B, yadā tv abhyantare yogas tadā yogo hi bha .nyate cett. a  kāmarūpo ] kāmarūped B b kū.tāgārasya° ] em. ; ku.tāgārasya B; kū.tādhāra .nya J   J  , kū.tādhārasya K   K   K   c sadā ] sa  ∗ K   d  vrajati ] B; rājanti cett. a  °k .setre ] °k .satre K   b javā° ] yavā° B, jāvā° K   • °sindūra° ] K   K   K   ; °sindura° B, °bindūra° J   J  • °jan-tūnām ] °jantunā .m B c vasati ] vasati.h K   d  °samāv .rta .h ] °samādh.rtam B, °samāv .rta K   d  kū.tāgāre ] ku.tāgāre B • ’tidurgha .ta .h ] conj. S; tidugha .te B, tidurgha .te cett. . Vivekamārta .n.da   -sa eva dvividho bindu.h pā .n.duro lohitas tathā |pā .n.dura .m śukram ity āhur lohitākhya .m mahāraja .h ||||bindur vidrumasa .mkāśo yonisthānasthita .m raja .h |śaśisthāne vased bindur dvayor ekya .m sudurlabham ||||bindu.h śivo raja .h śaktir bindur indū rajo ravi.h |ubhayo.h sa .mgamād eva prāpyate parama .m padam ||||vāyunā śakticālena prerita .m khe yadā raja .h |bindor ekatvam āyāti yo jānāti sa yogavit |||| ab sindūradravasa .mkāśa .m ravisthāne sthita .h raja .h GŚ  N  cd  bindunaiti sahaikatva .m bhaved divya .m vapus tathā  GŚ  N  e GŚ  N  adds another verse (number  in the edition):śukra .m candre.na sa .myukta .m raja .h sūrye.na sa .myutam |tayo.h samarasaikatva .m yo jānāti sa yogavit ||  Central Library, Baroda Acc. No. , dated  sa .mvat  ) with variants from N’s edition of a laterrecension of the text called Gorak .saśataka  ( GŚ  N  = Das Gorak .saśataka  , Köln , Dokumente der Geistesgeschi-chte).   . Dattātreyayogaśāstra   c-bvajroli.m kathayi.syāmi gopita .m sarvayogibhi.h ||||atīvaitad rahasya .m hi na deya .m yasya kasya cit |svapra .nais tu samo ya .h syāt tasmai ca kathayed dhruvam ||||svecchayavarttamāno ’pi yogoktaniyamair vina|vajroli.m yo vijānāti sa yogī siddhibhājana .h ||||tatra vastudvaya .m vak .sye durlabha .m yena kena cit |labhyate yadi tasyaiva yogasiddhikara .m sm.rtam ||||k .sīram ā ˙ngirasa .m ceti dvayor ādya .m tu labhyate |dvitīya .m durlabha .m pu.msā .m strībhya .h sādhyam upāyata .h ||||yogābhyāsaratā .m strī.m ca pumān yatnena sādhayet |pumān strī vā yad anyonya .m strītvapu.mstvānapek .sayā ||||svaprayojanamātraikasādhanāt siddhim āpnuyāt |calito yadi bindus tam ūrdhvam āk .r.sya rak .sayet ||||eva .m ca rak .sito bindur m.rtyu.m jayati tattvata .h |mara .na .m bindupātena jīvana .m bindudhāra .nāt ||||bindurak .sāprasādena sarve sidhyanti yogina .h |amarolis tad yathā syāt sahajolis tato yathā ||||tadabhyāsakrama .h śasya .h siddhānā .m sampradāyata .h |etai.h sarvais tu kathitair abhyaset kālakālata .h ||||tato bhaved rājayogo nantarabhavati dhruvam |na di˙nmātre.na siddhi.h syād abhyāsenaiva jāyate |||| d  gopita .m ] yo.sitā .m V  a  °ratā .m strī.m ] conj. ; °ratā strī codd. . Avalokiteśvaravajroli   o.m namo vajrasattvāya ||candravakra ˙nga .n.dāgramanthamanthānasvarasarasika .hmahānandāru.nārāgayoga .h sahajānandalak .sa .na .m ca |kuliśamakarandagh.r.s.tivara .takama .nisa .msparśarasa .hhā hū.mkāramantra .m japen mantrī suratākārayogibhi.h ||iti dhāra .nopadeśa .h ||  ||kharapavananibodho ’dhamanavātā+ bhidyate |  Dattātreyayogaśāstra, my critical edition, which is based on the following witnesses: Dattātreyayogaśāstra  ,ed. Brahmamitra Avasthī, Svāmī Keśavānanda Yoga Sa .msthāna  (B); Man Singh Pustak Prakash Nos.(  J  ); Wai Prajñā Pā .thaśālā /- (  W   ),  (  W   ); Baroda Oriental Institute  (V); Mysore GovernmentOrientalManuscriptsLibrary(M); anjavurPalaceLibrary B(T); Yogatattvopani .sad  ( U  ).eeditionwas read with Professor Alexis Sanderson, Dr Péter-Dániel Szántá, Jason Birch and Dr Andrea Acri at All SoulsCollege, Oxfordin. Ithankthemfortheirvaluablecommentsandemendations. Hereonlyvariantsrelevantto the study of  vajrolīmudrā  are reported.  NGMPP /, transcribed by Péter-Dániel Szánto.   adhordhva .m śirasi kharaś.r˙ngam ājñāgragati.h ||iti māra .nopadeśa .h ||  || jvalati brahmā .n.dakha .n.da .m tribhuvanabhuvanajvalana- jvalitajvālāvanīmalayagiriśikharāvātasa ˙ngaprasa ˙ngate ||iti jāra .nopadeśa .h ||  ||nā .dī sa .mpī.dyamāne amaramara .natyāgāt mūrcchitā skandhaprapāta .h |ghūr.nitamanā .h sahajānandaikananda .h ||iti [kā]ra .nopadeśa .h ||  ||gaganamā + + +.h yatibhinolatelesonāyamāna .h(?) |haraharitaharalak .smīsa .mpūr.napūr.naśakti.h ||iti prastāra .nopadeśa .h ||  ||kapūrabhra .s.tamāk .r.s.tibahuneparak .simāna .h |vidyādharā cinota yantrayantrāceraji.h |ardhānelordhvalabhir asak .rmāmā .na .h ||ity āryāvaloki + +varavajroli.h samāpta .h |. Amaraughaprabodha   -ke cin mūtra .m pibanti pramalam aśanata .h ke cid aśnanti lālā .m |ke cit kā .s.thī.m pravi.s.to yuvatibhagapatad  vindum ūrdhva .m nayanti ||ke cit khādanti dhātūn nikhilatanusirā vāyusa .mcāradak .sā .h |naite.sā .m dehasiddhir vigatanijamano rājayogād.rte syāt  ||||  citte  samatvam āpanne vāyau vrajati madhyame |e.sāmarolī vajrolī tadāmati mateti ca (sahajolī prajāyate) [sic]  ||||  . Śivasa .mhitā   .-vajrolī.m kathayi.syāmi sa .msāradhvāntanāśinīm |svabhaktebhya .h samāsena guhyād guhyatamām api ||||svecchayā vartamāno ’pi yogoktaniyamair vinā |mukto bhaved g .rhastho ’pi vajrolyabhyāsayogata .h ||||vajrolyā saha yogo ’ya .m bhoge bhukte ’pi muktida .h |tasmād atiprayatnena kartavyo yogibhi.h sadā ||||ādau raja .h striyo yonyā yatnena vidhivat sudhī.h |ākuñcya li˙nganālena svaśarīre praveśayet ||||   Amaraughaprabodha  of Gorak .sanātha in e Siddha Siddhānta Paddhati and Other Works of Nath Yogis, ed. K.Mallik. Poona: Poona Oriental Book House. .  °patad° ] em. ; °vatad° Ed.  syāt ] em. ; syāt Ed.   Amaraughaprabodha   = Amanaska  ..  citte ] em. ; citto Ed.   Amaraughaprabodha   = Ha .thapradīpikā  . ( HP  .cd = tadāmarolī vajrolī sahajolī prajāyate).  Śivasa .mhitā  , ed. and tr. J. Mallinson. New York: YogaVidya.com. .   svaka .m bindu.m ca sa .mbodhya li˙ngacālanam ācaret |daivāc calati ced ūrdhva .m nibaddho yonimudrayā ||||vāmamārge ’pi tadbindu.m nītvā li˙nga .m nivārayet |k .sa .namātra .m yonito ’ya .m punaś cālanam ācaret ||||gurūpadeśato yogī hu.mhu.mkāre.na yonita .h |apānavāyum ākuñcya balād ākar.sayed raja .h ||||anena vidhinā yogī k .sipra .m yogasya siddhaye |gavyabhuk kurute yogī gurupādāmbujapūjaka .h ||||bindur vidhumayo jñeyo raja .h sūryamayas tathā |ubhayor melana .m kārya .m svaśarīre prayatnata .h ||||aha .m bindu.h raja .h śaktir ubhayor melana .m yadā |yoginā .m sādhanavatā .m bhaved divya .m vapus tadā ||||mara .na .m bindupātena jīvana .m bindudhāra .ne |tasmād atiprayatnena kurute bindudhāra .nam |||| jāyate mriyate loke bindunā nātra sa .mśaya .h |etaj jñātvā sadā yogī bindudhāra .nam ācaret ||||siddhe bindau mahāratne ki.m na sidhyati bhūtale |yasya prasādān mahimā mamāpy etād.rśī bhavet ||||bindu.h karoti sarve.sā .m sukha .m du.hkha .m ca sa .msthita .h |sa .msāri.nā .m vimū.dhānā .m jarāmara .naśālinām ||||aya .m śubhakaro yogo yoginām uttamottama .h |abhyāsāt siddhim āpnoti bhoge bhukte ’pi mānava .h ||||sakala .h sādhitārtho ’pi siddho bhavati bhūtale |bhuktvā bhogān aśe.sān vai yogenānena niścitam ||||anena sakalā siddhir yoginā .m bhavati dhruvam |sukhabhogena mahatā tasmād ena .m samabhyaset ||||sahajoly amarolī ca vajrolyā bhedato bhavet |yena kena prakāre.na bindu.m yogī prasādhayet ||||daivāc calati ced bhage melana .m candrasūryayo.h |amarolīr iya .m proktā li˙nganālena śo.sayet ||||gata .m bindu.m svaka .m yogī bandhayed yonimudrayā |sahajolīr iya .m proktā sarvatantre.su gopitā ||||sa .mjñābhedād bhaved bheda .h kārye tulyā gatir yayā |tasmāt sarvaprayatnena sādhyate yogibhi.h sadā ||||aya .m yogo mayā prokto bhaktānā .m snehata .h param |gopanīya .h prayatnena na deyo yasya kasya cit ||||etad guhyatama .m guhya .m na bhūta .m na bhavi.syati |tasmād atiprayatnena gopanīya .m sadā budhai.h ||||svamūtrotsargakāle yo balād āk .r.sya vāyunā |